Śrī Śrī Gaura-āśīrvāda-patra,Srila Prabhupad Bhaktisiddhanta Sarasvati Thakur galardona a Paramgurudeva Srila Bhakti Prajñan Keshava Goswami con el título de título de "Upadeśaka"

 Śrī Śrī Gaura-āśīrvāda-patra
Otorgado por Śrī Navadvīpa-dhāma Pracāriṇī Sabhā


Durante la 40° sesión anual del Śrī Navadvīpa-dhāma Pracāriṇī Sabhā (1° de marzo de 1934, 448 Gaurābda, 8:30 AM) en el salón del templo de la Śrī Caitanya Maṭha conocido como Avidyā-haraṇa (usurpador de la ignorancia), el presidente del comité,  Śrīla Bhaktisiddhānta Sarasvatī Prabhupāda, luego elegir a los miembros
del comité, galardona a Śrīpāda Vinoda-bihārī Brahmacārī Kṛti-ratna Mahodaya con el título de “Upadeśaka” (Instructor).


śrī śrī māyāpura-candro vijayatetamām
Victoria a la Hermosa Luna de Śrī Māyāpura
śrī śrī navadvīpa-dhāma-pracāriṇyāḥ sabhāyāḥ
Śrī Śrī Gaura-āśīrvāda-patram


sarvātmanā śrī guru-gaura-sevā-
     sampādakaḥ śuddha-matir naya-jñaḥ
sadāśayaḥ satya-pathaika-rāgī
     guru-priyo ’yaṁ kṛti-ratna-varyaḥ

Él se entrega de corazón al servicio de Śrī Guru y Śrī Gaurāṅga y posee un intelecto puro, está dedicado a los principios espirituales y se encuentra exclusivamente apegado al sendero de la verdad, es amado por su guru y es "Kṛti-ratna-śreṣṭha", la máxima joya entre quienes alcanzan logros.

śrī vinoda-bihāry-ākhyo brahmacārī-varo mudā
upadeśaka ity etad upanāmnā vimaṇḍitaḥ

Los nobles miembros de Śrī Dhāma Pracāriṇī Sabhā, con gran júbilo confieren a Śrī Vinoda-bihārī, el más importante entre los brahmacārīs, el título de “Upadeśaka”

gaṅgā-pūrva-taṭastha-śrī-navadvīpa-sthalottame
śrī-māyāpura-dhāma-sthe yoga-pīṭhāśraye pare

En el glorioso lYoga-pīṭh, el más exaltado lugar de Śrī Navādvīpa, situado a la orilla occidental del Gaṅgā en Śrī Māyāpura-dhāma...

bāṇeṣu vasu-śubhrāṁśu-śākābde maṅgalālaye
phālguna-pūrṇimāyāṁ śrī gaurāvirbhāva-vāsare

…durante el auspicioso día de Phālgunī Pūrṇimā en el día del advenimiento de Śrī Gaura en el año Śaka de 1853, 

Firma,


Śrī Bhaktisiddhānta Sarasvatī
               Presidente








Fuente: Libro Kṛti-ratna - Jewel Among Guru-sevakas
Gaudiya Vedanta Publications GVP
Edición y traducción al español: Hari-ras das





Entradas populares