Śrī Śrī Gaura-āśīrvāda-patra, Srila Prabhupad Bhaktisiddhanta Sarasvati Thakur galardona a Paramgurudeva Srila Bhakti Prajñan Keshava Goswami con el título de "Kṛti-ratna"

Śrī Śrī Gaura-āśīrvāda-patra
Otorgada por Śrī Navadvīpa-dhāma Pracāriṇī Sabhā




Jagat Guru Srila Bhaktisiddhanta Sarasvati Thakur y Krti-ratna Vinod-bihari, conocido más tarde como Srila Bhakti Prajñan Keshava Goswami Maharaja

En el segundo día de la 38° sesión anual de Śrī Navadvīpa-dhāma Pracāriṇī Sabhā (29 de marzo de 1932, 446 Gaurābda, el presidente del comité, Śrīla Sarasvatī Prabhupāda, quedando enormemente satisfecho con el servicio responsable ofrecido por Śrī Vinoda-bihārī Brahmacārī, queda condecorado con la distinción Gaura-āśīrvāda (Bendiciones de Śrī Gaura) y se le confiere el título de "Kṛti-ratna” (La joya entre quienes logran hazañas).

Certifica:


śrī śrī māyāpura-candro vijayatetamām
Victoria a la Hermosa Luna de  Śrī Māyāpura

śrī śrī navadvīpa-dhāma-pracāriṇyāḥ sabhāyāḥ
Śrī Śrī Gaura-āśīrvāda-patram
“Bendiciones de Śrī Gaura”

śrī mahāprabhu-sevārthaṁ śrī-dhāmni-bhūmi-rakṣakaḥ
prajā-pālana-dakṣo yaḥ śrī-caitanya-maṭhāśritaḥ

Para el servicio a Śrī Mahāprabhu, él protege la tierra del Santo dhāma. Él es experto en cuidar a sus residentes y ha tomado refugio del Śrī Caitanya Maṭha.

śrī-vinoda-bihāry-ākhya brahmacāri-varāya ca
prabhupādāntaraṅgāya sarva-sad-guṇa-śāline

Su nombre es Śrī Vinoda-bihārī, estimado entre los brahmacārīs, es un íntimo confidente de Prabhupāda, y está provisto de todas las buenas cualidades.

dhāma-pracāriṇī-saṁsat-sabhyais tasmai pradīyate
‘kṛti-ratna’ iti khyātam-upādhi-bhūṣaṇaṁ mudā

Los nobles miembros del Dhāma Pracāriṇī Sabhā se complacen enormemente en conferirle el título: “Kṛti-ratna”.

gaṅgā-pūrva-taṭastha-śrī-navadvīpa-sthale pare
śrī māyāpura-dhāma-stha-yoga-pīṭha-mahattame

En el glorioso Yoga-pīṭha, el lugar más exaltado en Śrī Navādvīpa, situado en la orilla occidental del Gaṅgā en Śrī Māyāpura-dhāma...

guṇeṣu vasu-śubhrāṁśu-śakābde ’smin śubhāśraye
phālguna-pūrṇimāyāṁ śrī gaurāvirbhāva-vāsare

...durante la auspiciosa celebración de Phālgunī Pūrṇimā, el advenimiento de Śrī Gaura en el año Śaka 1853.

Firma, 





Śrī Bhaktisiddhānta Sarasvatī
   Presidente


Srila Prabhupad Bhaktisiddhanta Sarasvati Junto a Kriti-ratna Srila Vinod-bihari más tarde conocido como Srila Bhakti Prajñan Keshava Goswami Maharaja

Fuente: Libro Kṛti-ratna - Jewel Among Guru-sevakas
Gaudiya Vedanta Publications GVP
Edición y traducción al español: Hari-ras das





Entradas populares