Śrī Śrī Gaura-āśīrvāda-patra, Srila Prabhupad Bhaktisiddhanta Sarasvati Thakur galardona a Paramgurudeva Srila Bhakti Prajñan Keshava Goswami con el título de "Kṛti-ratna"
Otorgada por Śrī Navadvīpa-dhāma Pracāriṇī Sabhā
![]() |
Jagat Guru Srila Bhaktisiddhanta Sarasvati Thakur y Krti-ratna Vinod-bihari, conocido más tarde como Srila Bhakti Prajñan Keshava Goswami Maharaja |
En el segundo día de la 38° sesión anual de Śrī Navadvīpa-dhāma Pracāriṇī Sabhā (29 de marzo de 1932, 446 Gaurābda, el presidente del comité, Śrīla Sarasvatī Prabhupāda, quedando enormemente satisfecho con el servicio responsable ofrecido por Śrī Vinoda-bihārī Brahmacārī, queda condecorado con la distinción Gaura-āśīrvāda (Bendiciones de Śrī Gaura) y se le confiere el título de "Kṛti-ratna” (La joya entre quienes logran hazañas).
Certifica:
śrī śrī māyāpura-candro vijayatetamām
Victoria a la Hermosa Luna de Śrī Māyāpura
śrī śrī navadvīpa-dhāma-pracāriṇyāḥ sabhāyāḥ
Śrī Śrī Gaura-āśīrvāda-patram
“Bendiciones de Śrī Gaura”
śrī mahāprabhu-sevārthaṁ śrī-dhāmni-bhūmi-rakṣakaḥ
prajā-pālana-dakṣo yaḥ śrī-caitanya-maṭhāśritaḥ
Para el servicio a Śrī Mahāprabhu, él protege la tierra del Santo dhāma. Él es experto en cuidar a sus residentes y ha tomado refugio del Śrī Caitanya Maṭha.
śrī-vinoda-bihāry-ākhya brahmacāri-varāya ca
prabhupādāntaraṅgāya sarva-sad-guṇa-śāline
Su nombre es Śrī Vinoda-bihārī, estimado entre los brahmacārīs, es un íntimo confidente de Prabhupāda, y está provisto de todas las buenas cualidades.
dhāma-pracāriṇī-saṁsat-sabhyais tasmai pradīyate
‘kṛti-ratna’ iti khyātam-upādhi-bhūṣaṇaṁ mudā
Los nobles miembros del Dhāma Pracāriṇī Sabhā se complacen enormemente en conferirle el título: “Kṛti-ratna”.
gaṅgā-pūrva-taṭastha-śrī-navadvīpa-sthale pare
śrī māyāpura-dhāma-stha-yoga-pīṭha-mahattame
En el glorioso Yoga-pīṭha, el lugar más exaltado en Śrī Navādvīpa, situado en la orilla occidental del Gaṅgā en Śrī Māyāpura-dhāma...
guṇeṣu vasu-śubhrāṁśu-śakābde ’smin śubhāśraye
phālguna-pūrṇimāyāṁ śrī gaurāvirbhāva-vāsare
...durante la auspiciosa celebración de Phālgunī Pūrṇimā, el advenimiento de Śrī Gaura en el año Śaka 1853.
Firma,
Śrī Bhaktisiddhānta Sarasvatī
Presidente
Srila Prabhupad Bhaktisiddhanta Sarasvati Junto a Kriti-ratna Srila Vinod-bihari más tarde conocido como Srila Bhakti Prajñan Keshava Goswami Maharaja |
Fuente: Libro Kṛti-ratna - Jewel Among Guru-sevakas
Gaudiya Vedanta Publications GVP