Sri Srivasastakam, una ofrenda a Srivas Pandit


Śrī Śrīvāsāṣṭakam

āśrayāmi śrī-śrīvāsaṁ
tamādyaṁ paṇḍitaṁ mudā 

śuklāmbara-dharaṁ gauraṁ
gaura-bhakti-pradāyakam (1)

 
Con gran júbilo tomo refugio en Śrī Śrīvāsa, el Paṇḍita original. Viste ropas blancas y posee una complexión dorada. Es él quien garantiza la devoción a Śrī Gaura.


śrī gaurasya navadvīpa-
līlā-kīrtana-sampadi

yaḥ pradhānatayā khyātaḥ
sa śrīvāso gatir-mama (2)

 
El kīrtana a Śrī Gaura ejecutado durante sus pasatiempos en Navadvīpa es el tesoro de Śrīvāsa, por el que es celebrado prominentemente.  Él es mi refugio. 

śrī gaura-kīrtanānande
putra-śoko’pi nāspṛśat

yaṁ śrīvāsaṁ bhakta-rājaṁ
taṁ namāmi punaḥ punaḥ (3)

 
Śrīvāsa estaba absorto en la dicha del kīrtana de Śrī Gaura incluso en el momento de la muerte de su hijo no fue perturbado. Una y otra vez propicio al rey de los devotos. 

ādau vāsastu śrī-haṭṭe
bhāgīrathyās-taṭe tataḥ

kumāra-haṭṭe yasyāsīt
sa me gaura-gatir-gatiḥ (4)

 
Primero vivía en Śrī Haṭṭa, y luego habitó en Kumāra-Haṭṭa, a orillas del Bhāgīrathī y tomó refugio de Śrī Gaurasundara. Śrī Śrīvāsa es mi meta y refugio.

śrī-rāmaḥ śrī-patiś-caiva
śrī-nidhiś-ceti sattamāḥ

śrīvāsa-bhrātaro jñeyāḥ
śrīvāsaṁ naumi sad-varam (5)
 
Venero al eminente y santo Śrīvāsa, cuyos hermanos Śrīrāma, Śrīpati y Śrīnidhi son exaltadas personalidades benditas.

purā nārada-rupeṇa
harināma-sudhā-jharaiḥ

yo jagat plāvayāmāsa
sa śrīvāso’dhunā gatiḥ (6)

Quien en tiempos previos fue Nārada, el que inundó el universo con la ambrosía de los santos nombres de Hari, es ahora Śrīvāsa. Él es mi refugio.

yat-patnī mālinī-devī
śrī-gaurāṅga-matoṣayat

sva-hasta-pakvair-annādyaiḥ
sa śrīvāso gatir-mama (7)

Tomo refugio en Śrī Śrīvāsa Prabhu, cuya esposa Mālinī Devī satisface a Śrī Gaurāṅga con los alimentos que prepara con sus propias manos. 

pati-vad gaurāṅga-gatir-
mālinī gauḍa-viśrutā

tat-pāda-padma-savidhe
praṇatirme sahasraśaḥ (8)



Al igual que él (Śrī Śrīvāsa Prabhu), su esposa Mālinī tiene como único refugio a Gaurāṅga, esto es sabido por todos en la tierra de Gouda. Con la máxima consideración, ofresco miles de reverencias a esos pies de loto.

śrī-caitanya-priyatamaṁ
vande śrīvāsa-paṇḍitam

yat kāruṇya-kaṭakṣeṇa
śrī-gaurāṅge ratir-bhavet (9)

Él es excepcionalmente querido por Śrī Caitanya. Venero a Śrīvāsa Paṇḍita. Una mirada misericordiosa suya, despiertae el amor y apego por Śrī Gaurāṅga.

Fuente: Gaudiya Kirtan
Edición y traducción al español: Hari-ras das

Entradas populares