Ocho Pranams Para Srila Gurudeva



1) vande ‘ham śrī guruvaram
śrī rūpānugā pravaram
vraja-rasa rasikaṁ ca
nārāyaṇam taṁ prapannam



Adoro al más grandioso entre los divinos maestros, Śrī Śrīmad Bhaktivedānta Nārāyaṇa Gosvāmī Mahārāja, el máximo seguidor de Śrīla Rūpa Gosvāmī y el rūpānuga-guruvarga, y quien está siempre degustando el vraja-rasa. Yo me rindo ante él.
2) śrī guru-caranaṁ vande
ramaṇa preṣṭhāya bhūtale
rūpānugā bhaktidaṁ ca
kṛpa murti nārāyaṇam

Me postro ante los pies de loto de la personificación de la misericordia, Śrī Śrīmad Bhaktivedānta Nārāyaṇa Gosvāmī Mahārāja, quien es amado por Śrī Ramaṇa-bihārī, y quien otorga el tesoro del rūpānugā-bhakti.
3) sevā kuñje vraje ramye
govardhana girau sadā
rādhā kuṇḍe rasānande
tat tat sevā pradāyakam

Śrīla Gurudeva reside eternamente en el hermoso Sevā-kuñja en Vraja, en Giri Govardhana, y en el Rādhā-kuṇḍa. Allí, está inmerso en la dicha de las nectáreas melosidades del rasa; él concede la entrada al servicio de Rādhā-Kṛṣṇa como su sirvienta.
4) guruṁ nārāyanākhyam tam
vande vinoda preṣṭhakam
yat pāda smṛti mātrena
dāmodara prasīdati

Oro a Śrīla Gurudeva, Bhaktivedānta Nārāyaṇa Gosvāmī Mahārāja, quien es muy querido por Śrī

Vinoda Mañjari. Tan solo por recordar sus pies de loto uno agrada a Śrī Śrī Rādhā-Damodara.
5) nārāyaṇam prabhum vande
karuṇāghana vigraham
rāga-mārga bhaktim dattvā
tārayati tribhūvanam

Ofrezco mis respetos a Śrīla Bhaktivedānta Nārāyaṇa Gosvāmī Mahārāja; él es el reservorio de la compasión ilimitada y otorga el sendero del rāga-bhakti, de esta forma libera a los tres mundos.
6) gaurahari paraṁ-preṣṭha

nityānanda abhinnaka
śrī-gaura-nārāyaṇa bhakta-
bāndhava priya-sevaka

“Śrī Gaura Nārāyaṇa es muy querido por Gaurahari y nos es una manifestación diferente de Nityānanda Prabhu. Él es el amigo de todos los devotos y el más querido entre los sevakas.”
7) nārāyaṇam gurum-vande

śaranyam bhakta-bāndhavam
gaura-manobhiṣṭam pūrnam
rādhā-dasyam-pradāyakam

Ofrezco mis oraciones a Śrīla Gurudeva, Bhaktivedānta Nārāyaṇa Gosvāmī Mahārāja, quien como Bhakta-bāndhava, es el más digno refugio para todos. El satisface el deso más íntimo del corazón de Gaurahari y otorga rādhā-dasyam, la posición de ser una íntima sirvienta de Rādhārānī.
8) rūpānugācarya-varyaṁ
rūpa-mañjari-preṣṭhakam
patita-pāvana-bāndhava
yugācarya nārāyaṇam

Śrīla Gurudeva es el principal Ācāryas en la linea de Śrīla Rūpa Gosvāmī en la presente era, y es el más querido por Śrī Rūpa Mañjari. Él purifica a los caidos con su amistad,  y es más importante preceptor espiritual de esta era.


http://bhaktabandhav.com/?p=29915
Traducción al español y edición para bhaktabandhav.com: Hari-rasa das

Entradas populares